
रामनवम्याः समेभ्यः शिवाशयाः
गृहे गृहे स्वर्णमयी हि लङ्का
दशाननास्सन्ति पुरे पुरे च।
तथा च शोकाकुलजानकीयम्
पुनःसमागच्छतु राघवेन्द्र !
,,,,,,,,
निशाचराणां खरदूषणानाम्
अटन्ति लुण्ठन्ति भृशं द...

विद्याधिदैवतसुरम्यविलासभूमिः
येयं निसर्गसुषमाहितराजधानी।
सातङ्कवादगडिता व्यथिता त्वजस्रं
चैतत् प्रवीक्ष्य जगती किल रोदितीति।।
विश्वात्ममारकमिदं सुलभावकाशञ्
चातङ्कवादजनितं गरलाभिधानम्।
तत्ता...

गणपतिवन्दना होलीगीतिः
मङ्गलकरण गणेश गौरीतनय नमामि।।
मङ्गलकरण,=====.।
प्रथमसुपूज्यो दैवतवृन्दे
सदयः स्याः सदा ...

(कथा)
अद्य प्रिया विद्यालयं न गतवती। माता अप्रच्छत्, प्रिये! किम् अद्य विद्यालये अवकाश:? अप्रसन्नमनसा प्रिया अवदत्," नहि, मात:! अद्य अवकाश: तु नास्ति किन्तु गन्तुं मनो नासीत्, ए...

प्रभाते शीत्कारं हिमकणजलैश्शीतलहरी
हृदन्तस्सन्तापं बहुविधमियं वर्द्धयति मे।
प्रिये! हेमन्तेऽस्मिन् दिनकरकरा हा शशिकरा
भवन्त्येते नित्यं रविरपि च चन्द्रायत इति।। १
जलं स्प्रष्टुं हस्त: सरति मम...

त्रिनदिधवलनीरे स्नातुकामाः समस्ता
हृदि हरिमुखचन्द्रं स्थाप्य सिद्धा व्रजन्ति ।
कलिमलमपहर्तुं धर्ममार्गैकगम्यो
जयति सकललोके तीर्थराजः प्रयागः।।
सुखमयपरलोकादाशु देवाः सदेहाः
भुवि विषयविरक्ता य...

अहो समागता परम्,
प्रकम्पकारिशीतता।
रवि: पयोदमध्यग:,
तुषारपातशीलता।।
दिनं निशासमं तम:,
चतुर्दिशि प्रविस्तृतम्।
न दृश्यते परस्परम्,
मुखं पुरश्च संस्थितम्।।
प्रवाति पीडयन्वपु:,
समीरणो दिश...

१- अधिमरालशुभासनशोभिनी ,
तिमिरजाड्यसमूहविलोपिनी।
विवुधतासुषमाचयवर्धिनी,
विधिवधू रमतां हृदि सर्वदा ।।
२- क्वणनसिद्धमनोरमकच्छपी
मृदुलताधरहस्तकुशेशया।
स्मितसुवक्त्रविनिर्जितचन्द्रमा
जयति सर्व...

लघुकथा
एकस्मिन् ग्रामे एका प्रौढ़ा निवसति स्म। तस्या : कोऽपि रक्तसम्बधिन: नासीत्। विचारशीला सा उचितानुचितयो: भेदे निष्णाता, व्यवहारे प्रगल्भा, प्रकृत्या धार्मिका: चासीत्। सामाजि...

उटजे मुग्धं सौख्यं वसनं
स्वप्नेपि नहि भव्यं भवनं
विपदि सदैवोन्मुक्तं हसनं- मदभिज्ञानं -मदभिज्ञानम् ।
पदयोर्नवलं व्रणमादाय
हृदये ज्वलनं ततो निधाय
जीवनपथे मुदा सञ्चरणं-मदभिज्ञानं-मदभिज्ञानम् ।...