
प्रभाते शीत्कारं हिमकणजलैश्शीतलहरी
हृदन्तस्सन्तापं बहुविधमियं वर्द्धयति मे।
प्रिये! हेमन्तेऽस्मिन् दिनकरकरा हा शशिकरा
भवन्त्येते नित्यं रविरपि च चन्द्रायत इति।। १
जलं स्प्रष्टुं हस्त: सरति मम...

त्रिनदिधवलनीरे स्नातुकामाः समस्ता
हृदि हरिमुखचन्द्रं स्थाप्य सिद्धा व्रजन्ति ।
कलिमलमपहर्तुं धर्ममार्गैकगम्यो
जयति सकललोके तीर्थराजः प्रयागः।।
सुखमयपरलोकादाशु देवाः सदेहाः
भुवि विषयविरक्ता य...

अहो समागता परम्,
प्रकम्पकारिशीतता।
रवि: पयोदमध्यग:,
तुषारपातशीलता।।
दिनं निशासमं तम:,
चतुर्दिशि प्रविस्तृतम्।
न दृश्यते परस्परम्,
मुखं पुरश्च संस्थितम्।।
प्रवाति पीडयन्वपु:,
समीरणो दिश...

१- अधिमरालशुभासनशोभिनी ,
तिमिरजाड्यसमूहविलोपिनी।
विवुधतासुषमाचयवर्धिनी,
विधिवधू रमतां हृदि सर्वदा ।।
२- क्वणनसिद्धमनोरमकच्छपी
मृदुलताधरहस्तकुशेशया।
स्मितसुवक्त्रविनिर्जितचन्द्रमा
जयति सर्व...

लघुकथा
एकस्मिन् ग्रामे एका प्रौढ़ा निवसति स्म। तस्या : कोऽपि रक्तसम्बधिन: नासीत्। विचारशीला सा उचितानुचितयो: भेदे निष्णाता, व्यवहारे प्रगल्भा, प्रकृत्या धार्मिका: चासीत्। सामाजि...

उटजे मुग्धं सौख्यं वसनं
स्वप्नेपि नहि भव्यं भवनं
विपदि सदैवोन्मुक्तं हसनं- मदभिज्ञानं -मदभिज्ञानम् ।
पदयोर्नवलं व्रणमादाय
हृदये ज्वलनं ततो निधाय
जीवनपथे मुदा सञ्चरणं-मदभिज्ञानं-मदभिज्ञानम् ।...

गीति:
रमणीये विपिने सानन्दम्,
नर्तनरतो मयूर:।
पिच्छमयं प्रसार्य समोदम्,
केकं कुरुते सुभग:।।
मेघं वीक्ष्य सघननर्तनम्,
भवति मन्दं मन्दम्।
जलदवारिकणसिक्तो भूत्वा,
आह्वयते ...

अर्वाचीन संस्कृत साहित्य का आकाश विविध विधा रूपी ऩक्षत्रों से भरा हुआ जगमगा रहा है। कथ्य और शिल्प में इधर परिवर्तन भी देखने को मिलता है। संभवतः इसका कारण यह रहा कि स्वतन्त्रता प्...

मातर्हिमाद्रितनये! विनयेन वन्दे
प्रात: कराञ्जलिनुतश्च सुतस्तवाद्य।
सद्य: प्रसीद भुवनेश्वरि संगृहाण
श्रद्धाभिषिक्तनवशारदपुष्पभावान्।।1।।
अज्ञानतैमिरमपास्य मनःप्रकाश्य
लास्यप्रथाप्रथितभावविलास...

भिल्लैरिह लुण्ठितं वनं राजा न जानाति रे
कर्तितं समस्तकाननं राजा न जानाति रे ।
राजन्ते वञ्चकाःखला लुण्ठकाःपदे पदेधुना
सुप्तमिदं हन्त शासनं राजा न जानाति रे ।
धिक्कृता यथाप्तपूरुषा जल्पनप्रवी...