गणपतिवन्दना होलीगीतिः
मङ्गलकरण गणेश गौरीतनय नमामि।।
मङ्गलकरण,=====.।
प्रथमसुपूज्यो दैवतवृन्दे
सदयः स्याः सदा मयि मन्दे
हे कपिल सुमुख करुणेश
गौरीतनय नमामि।
मङ्गलकरण गणेश
गौरीतनय नमामि।
मनुजो भाति तवाप्तः शरणम्
भजमानो विघ्नेश्वरचरणम्।
हे ऋद्धिसिद्धिहृदयेश
गौरीतनय नमामि।
मङ्गलकरण गणेश
गौरीतनय नमामि।
****************
चैतागीतिः
शृणु सखि किमपि न भाति
हे रामा इह मधुमासे।
शृणु सखि ।
दयितो गृहतो हि याति
हे रामा इह मधुमासे।
शृणु सखि ।
रहसि रतीशो निशितप्रहारं
कुरुते मम हृदि पुनरतितारं
कश्चन मे नहि पाति
हे रामा इह मधुमासे।
शृणु सखि
दिक्षु निसर्गगता सुषमेयं
तया समस्ताञ्चितवसुधेयं
गरलं भृशमुपलाति
हे रामा इह मधुमासि
शृणु सखि किमपि न भाति
हे रामा इह मधुमासे।।