
कविता
सबलं कुरुते विजया दशमी
सुयशस्तनुते विजया दशमी।
सबलं कुरुते विजया दशमी॥…
कविता
सबलं कुरुते विजया दशमी
सुयशस्तनुते विजया दशमी।
सबलं कुरुते विजया दशमी॥…
कविता
संस्कृत त्रिपदिका
(1)
कवितैव चिनोति सदैव,
कविं स्वेच्छया,
कविर्न कदापि।।
(2)…
कविता
गुरो!तुभ्यं नमो नमः
राष्ट्रं निर्मीयते भव्यं सत्येन शुभशिक्षया,
तयोः प्रदायकत्वेन गुरो!तुभ्यं …
गीतम्
प्रस्तौमि पद्यं हि सखानुरोधः
शुद्धं न वा पद्यमिदं न जाने ।…
कथा
पथः एव ध्येयं भवितुं शक्नोति
नन्दिनी एका सामान्या बालिका आसीत्| सा …
गीतम्
संस्कृते संस्कृति:
संस्कृते संस्कृति: सेवनीया सदा।
भाति कीर्ति: शुभा भारतीया सदा।1।…