जयतु संस्कृतम्
कविता – उदन्तोऽदन्तः
उदन्तोऽदन्तः,
समजायत शोधसङ्गोष्ठी
यत्र विश्वविश्वस्य
लब्धयशस आययुः…
जयतु संस्कृतम्
कविता – उदन्तोऽदन्तः
उदन्तोऽदन्तः,
समजायत शोधसङ्गोष्ठी
यत्र विश्वविश्वस्य
लब्धयशस आययुः…
जयतु संस्कृतम्
कविता -सबलास्ते नैवाबलेयम्
नैव कोमला
नैव कातरा
सबलास्ते नैवाबलेयम्।
पातिव्रत्यबलेन…
जयतु संस्कृतम्
आलेख: – “वैविध्य-समावेशिनी संस्कृत-पत्रकारिता”
संस्कृत-पत्रकारितायाः वैविध्य-समावेश-स्वरूप-विषये विस्तरेण किमपि कथनात् प्राक् …
जयतु संस्कृतम्
कविता – व्यथा
त्रस्ता धरित्रीयं प्रभो!
किं श्रूयते नास्याः व्यथा?…
जयतु संस्कृतम्
गीतम्
कथन्नु विस्मराम्यहं तदीयरागयाचनम्
मयि प्रिये! तवाधिकार एव वर्त्तते भृशं,…
जयतु संस्कृतम्
बालकविता – क्रीडाः क्रीडामः
रे रे राघव ! रे रे …
जयतु संस्कृतम्
बाल कविताएँ-
मातुल!
कियान् सुन्दरोऽसि त्वं मातुल!
मम तु प्रियोऽसि …
जयतु संस्कृतम्
हायकु
1
मा चिन्तयतु
अागता विपदपि
शिक्षयति माम् |
2…
जयतु संस्कृतम्
बाल कविता – पाठं पठ रे !
पठ रे ! …
हाईकूनामाष्टकं
हाईकूनामाष्टकं
भारतसिंहो
राजनेतृनीतिभिः
शृङ्खलाबद्धः ॥1॥
तत्क्ष्वेडामात्रं
रात्रौ श्रुत्वा सपत्नाः
प्रियाङ्के विष्टाः …