नायोध्यास्ति सुरक्षिता भुवि हरे! श्रीगोकुलं हे प्रभो!
नैवेयं मथुरा न चास्ति भगवन्! …
नायोध्यास्ति सुरक्षिता भुवि हरे! श्रीगोकुलं हे प्रभो!
नैवेयं मथुरा न चास्ति भगवन्! …
रुचितचारुचन्दोच्चयप्रभा
चटुलनन्दजप्राणवल्लभा।
त्रिभुवनेश्वरी लासवल्लरी
जयति राधिका प्रेमसाधिका ।।1।।
नवलनीलनालीकशाटिका
कमनकृष्णभृङ्गेष्टवाटिका।
सुरसपायिका रासनायिका…
अश्रुभिराचमनं करणीयं भवति
कथं मित्र !
जीवनमभिशप्तं वरणीयं भवति
कथं मित्र !…
मन्दं चिरं जगति वर्षति मेघमाला
नीडोद्भवो नभसि कूजति चारुभाषः।
नीलोत्पलानि विकसन्ति सरोवरेषु…
राष्ट्राष्टकम्
षड्यन्त्रं न विदन्ति हन्त मुखरा नित्यं विवादे रता:
पङ्कं बन्धुषु संक्षिपन्ति …
पुण्यं सुखं प्रसूते पापं च कष्टजालम्
निन्दन्ति सर्वलोकाः तं किन्त्वदोषकालम्॥१
नॄणां मुखात् …
तरुणा विपिनं विपिनेन तरुस्
तरुणा विपिनेन विभाति धरा।
सरिता सलिलं सलिलेन सरित्…
आदिनमहो रिक्तताभारः
आदिनमहो व्यर्थतासारः
आदिनमहो मृषाव्यापारः
आदिनमहो वृथा व्यवहारः
किं वक्तव्यं-किं वक्तव्यम् …
विभाति यद् भास्करवद् त्रिलोके
सदा तनोत्यात्मयशो गुणैस्स्वैः।
धरापि यस्य प्रमुदास्ति कुञ्जै-
स्तदेव