रामनवम्याः समेभ्यः शिवाशयाः
गृहे गृहे स्वर्णमयी हि लङ्का
दशाननास्सन्ति पुरे पुरे च।…
रामनवम्याः समेभ्यः शिवाशयाः
गृहे गृहे स्वर्णमयी हि लङ्का
दशाननास्सन्ति पुरे पुरे च।…
विद्याधिदैवतसुरम्यविलासभूमिः
येयं निसर्गसुषमाहितराजधानी।
सातङ्कवादगडिता व्यथिता त्वजस्रं
चैतत् प्रवीक्ष्य जगती किल रोदितीति।।
विश्वात्ममारकमिदं …
मङ्गलकरण गणेश गौरीतनय नमामि।।
मङ्गलकरण,=====.।
प्रथमसुपूज्यो दैवतवृन्दे
सदयः स्याः सदा
(कथा)
अद्य प्रिया विद्यालयं न गतवती। माता अप्रच्छत्, प्रिये! किम् अद्य विद्यालये …
प्रभाते शीत्कारं हिमकणजलैश्शीतलहरी
हृदन्तस्सन्तापं बहुविधमियं वर्द्धयति मे।
प्रिये! हेमन्तेऽस्मिन् दिनकरकरा हा शशिकरा…
त्रिनदिधवलनीरे स्नातुकामाः समस्ता
हृदि हरिमुखचन्द्रं स्थाप्य सिद्धा व्रजन्ति ।
कलिमलमपहर्तुं धर्ममार्गैकगम्यो
जयति …
अहो समागता परम्,
प्रकम्पकारिशीतता।
रवि: पयोदमध्यग:,
तुषारपातशीलता।।
दिनं निशासमं तम:,
चतुर्दिशि प्रविस्तृतम्।…
१- अधिमरालशुभासनशोभिनी ,
तिमिरजाड्यसमूहविलोपिनी।
विवुधतासुषमाचयवर्धिनी,
विधिवधू रमतां हृदि सर्वदा ।।
२- क्वणनसिद्धमनोरमकच्छपी…
लघुकथा
एकस्मिन् ग्रामे एका प्रौढ़ा निवसति स्म। तस्या : कोऽपि रक्तसम्बधिन: नासीत्। …
उटजे मुग्धं सौख्यं वसनं
स्वप्नेपि नहि भव्यं भवनं
विपदि सदैवोन्मुक्तं हसनं- मदभिज्ञानं …