प्रभाते शीत्कारं हिमकणजलैश्शीतलहरी
हृदन्तस्सन्तापं बहुविधमियं वर्द्धयति मे।
प्रिये! हेमन्तेऽस्मिन् दिनकरकरा हा शशिकरा…
प्रभाते शीत्कारं हिमकणजलैश्शीतलहरी
हृदन्तस्सन्तापं बहुविधमियं वर्द्धयति मे।
प्रिये! हेमन्तेऽस्मिन् दिनकरकरा हा शशिकरा…
त्रिनदिधवलनीरे स्नातुकामाः समस्ता
हृदि हरिमुखचन्द्रं स्थाप्य सिद्धा व्रजन्ति ।
कलिमलमपहर्तुं धर्ममार्गैकगम्यो
जयति …
अहो समागता परम्,
प्रकम्पकारिशीतता।
रवि: पयोदमध्यग:,
तुषारपातशीलता।।
दिनं निशासमं तम:,
चतुर्दिशि प्रविस्तृतम्।…
१- अधिमरालशुभासनशोभिनी ,
तिमिरजाड्यसमूहविलोपिनी।
विवुधतासुषमाचयवर्धिनी,
विधिवधू रमतां हृदि सर्वदा ।।
२- क्वणनसिद्धमनोरमकच्छपी…
लघुकथा
एकस्मिन् ग्रामे एका प्रौढ़ा निवसति स्म। तस्या : कोऽपि रक्तसम्बधिन: नासीत्। …
उटजे मुग्धं सौख्यं वसनं
स्वप्नेपि नहि भव्यं भवनं
विपदि सदैवोन्मुक्तं हसनं- मदभिज्ञानं …
गीति:
रमणीये विपिने सानन्दम्,
नर्तनरतो मयूर:।
पिच्छमयं प्रसार्य समोदम्,
केकं कुरुते सुभग:।।…
मातर्हिमाद्रितनये! विनयेन वन्दे
प्रात: कराञ्जलिनुतश्च सुतस्तवाद्य।
सद्य: प्रसीद भुवनेश्वरि संगृहाण
श्रद्धाभिषिक्तनवशारदपुष्पभावान्।।1।।
अज्ञानतैमिरमपास्य …
भिल्लैरिह लुण्ठितं वनं राजा न जानाति रे
कर्तितं समस्तकाननं राजा न जानाति …
सीव्यति कालः
वयसश्चित्रपटम्
मन्दममन्दम्।
***********
शिक्ष्यतेSधुना
विहस्य मारणस्य
नवपद्धतिः।
***********
निशीथे कश्चित्…