गणपतिवन्दना होलीगीतिः
मङ्गलकरण गणेश गौरीतनय नमामि।।
मङ्गलकरण,=====.।
प्रथमसुपूज्यो दैवतवृन्दे
सदयः स्याः सदा
मङ्गलकरण गणेश गौरीतनय नमामि।।
मङ्गलकरण,=====.।
प्रथमसुपूज्यो दैवतवृन्दे
सदयः स्याः सदा
(कथा)
अद्य प्रिया विद्यालयं न गतवती। माता अप्रच्छत्, प्रिये! किम् अद्य विद्यालये …
प्रभाते शीत्कारं हिमकणजलैश्शीतलहरी
हृदन्तस्सन्तापं बहुविधमियं वर्द्धयति मे।
प्रिये! हेमन्तेऽस्मिन् दिनकरकरा हा शशिकरा…
त्रिनदिधवलनीरे स्नातुकामाः समस्ता
हृदि हरिमुखचन्द्रं स्थाप्य सिद्धा व्रजन्ति ।
कलिमलमपहर्तुं धर्ममार्गैकगम्यो
जयति …
अहो समागता परम्,
प्रकम्पकारिशीतता।
रवि: पयोदमध्यग:,
तुषारपातशीलता।।
दिनं निशासमं तम:,
चतुर्दिशि प्रविस्तृतम्।…
१- अधिमरालशुभासनशोभिनी ,
तिमिरजाड्यसमूहविलोपिनी।
विवुधतासुषमाचयवर्धिनी,
विधिवधू रमतां हृदि सर्वदा ।।
२- क्वणनसिद्धमनोरमकच्छपी…
लघुकथा
एकस्मिन् ग्रामे एका प्रौढ़ा निवसति स्म। तस्या : कोऽपि रक्तसम्बधिन: नासीत्। …
उटजे मुग्धं सौख्यं वसनं
स्वप्नेपि नहि भव्यं भवनं
विपदि सदैवोन्मुक्तं हसनं- मदभिज्ञानं …
गीति:
रमणीये विपिने सानन्दम्,
नर्तनरतो मयूर:।
पिच्छमयं प्रसार्य समोदम्,
केकं कुरुते सुभग:।।…
अर्वाचीन संस्कृत साहित्य का आकाश विविध विधा रूपी ऩक्षत्रों से भरा हुआ