रामनवम्याः समेभ्यः शिवाशयाः
गृहे गृहे स्वर्णमयी हि लङ्का
दशाननास्सन्ति पुरे पुरे च।…
व्याख्याता
शासकीय रामानन्द संस्कृत महाविद्यालय
लालघाटी
भोपाल म.प्र.
व्याख्याता
शासकीय रामानन्द संस्कृत महाविद्यालय
लालघाटी
भोपाल म.प्र.
रामनवम्याः समेभ्यः शिवाशयाः
गृहे गृहे स्वर्णमयी हि लङ्का
दशाननास्सन्ति पुरे पुरे च।…
उटजे मुग्धं सौख्यं वसनं
स्वप्नेपि नहि भव्यं भवनं
विपदि सदैवोन्मुक्तं हसनं- मदभिज्ञानं …
भिल्लैरिह लुण्ठितं वनं राजा न जानाति रे
कर्तितं समस्तकाननं राजा न जानाति …
सीव्यति कालः
वयसश्चित्रपटम्
मन्दममन्दम्।
***********
शिक्ष्यतेSधुना
विहस्य मारणस्य
नवपद्धतिः।
***********
निशीथे कश्चित्…
अश्रुभिराचमनं करणीयं भवति
कथं मित्र !
जीवनमभिशप्तं वरणीयं भवति
कथं मित्र !…
आदिनमहो रिक्तताभारः
आदिनमहो व्यर्थतासारः
आदिनमहो मृषाव्यापारः
आदिनमहो वृथा व्यवहारः
किं वक्तव्यं-किं वक्तव्यम् …
यावज्जीवनमनिशं मनुजो
रटति धनं हा धनम्,
परमन्ते लिख्यते सूच्यते
केवलमिह नि-धनम्,,,,,कबीरा इत्थमुवाच …
रात्रौ शशांकः
उन्मत्तयात्रिकेव
मया लक्षितः।
**********
नद्या प्रेषितम्
स्खलितकूलं द्रष्टुम्
मेघाय पत्रम्…