नानावर्णभवान् कलौ हतसुखान् श्रान्तान् विपद्भावितान्
लोकान् रञ्जयितुं विधातुमपि तान् मग्नान् सुखाब्धौ चिरम्।
वेदैः क्रीडनकं विरच्य विधिना यस्मै प्रदत्तं नवं
पुत्रैस्स्वैश्शतसंख्यकैस्स भरतो जीयान्मुनीनां मुनिः॥१
आत्रेयप्रमुखा अनेकमुनयो यं पर्युपास्योद्भटं
पुत्रैस्स्वैः परिवारितं विनयतः प्रश्नान् पप्रच्छुः पुरा।
नाट्योत्पत्तिकथां तदीयवचनं श्रुत्वाऽथ योऽश्रावयद्
वन्दे तं भरतं मुनिं मुनिकृतं तन्नाट्यशास्त्रं तथा॥२
काव्योद्यानसुमं विकासपदवीं न स्याद् गतं यद्विना
वाक्यं ‘वै स रसो’ न सिद्धिसरणिं वा स्याद् गतं वैदिकम्।
नानालङ्कृतिझङ्कृतिर्न पतिता कर्णे भवेद् यद्विना
तेजोभिर्भरतस्य राजतुतरां तन्नाट्यशास्त्रं बृहत्॥३
साहित्यस्य गतिं यतिं च कुरुते यच्छन्दसां सुस्थिरां
दुर्दृश्यत्वमपास्य यद्रचयते लोकस्य रम्यांछविम्।
सृष्टिर्भावयते विधेर्बहुरसान् यत् प्राप्य सा नीरसा
जीयाद्वै भरतस्य लोकमहितं तन्नाट्यशास्त्रं क्षितौ॥४
मूर्च्छां संहरते मुदं प्रतनुते दत्ते नवां चेतनां
धत्ते नव्यरसं रसं रसयते सूतेऽविलोलां दृशम्।
विश्वं रञ्जयते व्रणेषु सततं यद्वासुधां लिम्पते
सत्सेव्यं भरतैः कृतं विजयते तन्नाट्यशास्त्रं महत्॥५
विश्वे यद्धि विलोक्यते प्रसरिता विद्या कला वा पुन-
र्योगश्शिल्पमपि प्रभूतविभवो ज्ञानं च कर्मादिकम्।
स्रोतस्तस्य च तस्य किन्न सुजनो द्रष्टुं क्षमो वस्तुन-
स्सन्दृब्धे भरतेन लोकविदितेऽस्मिननाट्यशास्त्रे तते॥६

अगस्त 2021
97 Views
जीयान्मुनीनां मुनिः
नानावर्णभवान् कलौ हतसुखान् श्रान्तान् विपद्भावितान् लोकान् रञ्जयितुं विधातुमपि तान् मग्नान् सुखाब्धौ चिरम्। वेदैः क्रीडनकं विरच्य विधिना यस्मै प्रदत्तं नवं पुत्रैस्स्वैश्शतसंख्यकैस्स भरतो जीयान्मुनीनां मुनिः॥१ आत्रेयप्रमुखा अनेकमुनयो यं पर्युपास्योद्भटं पुत्रैस्स्वैः परिवारितं विनयतः प्रश्नान् पप्रच्छुः पुरा। नाट्योत्पत्तिकथां तदीयवचनं श्रुत्वाऽथ योऽश्रावयद् वन्दे तं भरतं मुनिं मुनिकृतं तन्नाट्यशास्त्रं तथा॥२ काव्योद्यानसुमं विकासपदवीं न स्याद् गतं यद्विना वाक्यं ‘वै स रसो’ न... Read More
Facebook Notice for EU!
You need to login to view and post FB Comments!