
लसेच्चिरं पदं स्थिरं पदाभिलाषिमानिनो
विचिन्त्य कालयापनं प्रकुर्वते यदा-तदा।
जहन्निकर्मकान्पदोन्मदान्निरीक्ष्य कामये
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
जगज्जनस्स जङ्गमीति...

आयात बालका भो: संस्कृतं वयं पठाम:
महिमानमस्यास्सर्वान् वदामः।
नगरं- नगरमधुना चलाम:।।
शृणुत बालका भो: संस्कृतं वयं पठाम:
आयात बालका भो: संस्कृतं वयं पठाम:।।
सुन्दराश्श्लोका अस्यां निहिता:।
ब...


हे पितामह! क्वाधुना मम रक्षको वा रक्षिका।
क्वाधुना शेते शिवो वा क्वास्ति चण्डी कालिका।।
राक्षसानां मण्डली भ्रमतीह नित्यं निर्भयं
रोदितीह गृहे वने वा सज्जनानां जीवनम्।
देवभूमि: दानवानां नग्ननर्त...

कन्याद्वयसंलापकाव्यम्
(अस्मात्काव्यात्काश्चनकणिकाः)
पुरैकदादेवसुतेसुमध्येरामाभिरामेजगतीतलेऽस्मिन् |
चिक्रीडिषालौल्यविगाहिबुद्धीस्मिताक्षिकम्रेतरसाऽवतीर्णे ||...

नमोनमश्शीतांशुशीर्षधारकाय शूलिने
भुजंगभूषणाय चारुचर्मधारकाय ते,
सुरार्चिताय भक्तिभाविताय दुःखनाशिने।
भवस्य भेषजाय लोकपालकाय शम्भवे,
नमोनमश्शिवाय सर्वभूतरक्षकाय ते।।१
स्मरा...

किमिदं लोकचरित्रम्
हत: पितामह! येन पिता वा येन निन्दिता माता
भवति समाजे कथं स लोकैर्मान्यो भाग्यविधाता।।
यस्य सेवका लोकतर्जने तथा लुण्ठने व्यस्ता
भवति जनानां मध्ये स्थित्वा स...

स भीरुको निवर्ततां द्रुतं गृहांगणं निजम्
य ईक्षते सदा परं स्वकार्यसिद्धये जनः
स मन्यते महाविमूढमानवः कलौ बुधः।
गिरिं समुन्नतं विलोक्य यस्तु कम्पते$निशं
स भीरुको निवर्ततां द्रुतं गृहांगणं निजम...

दन्तधावनं प्रातःकाले
वारिसेवनं प्रातःकाले ।
मातृवन्दनं तातवन्दनं
सदा विध...

अनाथान् विधाय प्रयातो दिवं नः पितर्दुःखितोऽहम्
श्रुतो नाऽन्तिमस्ते स्वरो भावपूर्णः पितर्दुःखितोऽहम्॥१
जगन्नीरसं हा श्मशानायमानं मुहुर्भावयेऽहम्
अकस्माद् विहाय प्रयातो दिवं नः पितर्दुःखितोऽहम्॥२
...