
शास्त्रार्थ: अर्थशास्त्रं च
भक्तिः ज्ञानं च -- (शिवेतरक्षतये)
पीत्वा रसं भागवतस्य किञ्चित्
पीत्वा च रामायणकाव्यसारम् |
विचार्य किञ्चिद्विलिखामि यत्नै
"रा"धावतामस्ति समस्तसौख्यम् ||
आधारवन...

स्वातन्त्र्य-शौर्यमनारतं बलिदानिनां संस्मारयन्
विभ्राजमानो$यं मनोज्ञो देशभक्तिं शिक्षयन्
संवर्द्धयन् सद्भावनां भुवनत्रये नोनूयते
भव्यस्तिरंगा भारतस्य गृहे गृहे लालस्यते.. १
संसूचयन् प्रकृतिं ...

यद्भावात्मकमस्ति तन्न भविताssभावात्मकं निश्चितं
यच्चाsभावमयं कदापि भवताद्भावस्वरूपन्न तत्।
संसारो विषसदृशोsशिवभरोsभावान्वितोsशाश्वतस्
भ्राम्यं दु:खमयं प्रपञ्चभरितं मिथ्या जगद्वर्तते।।01।।
बाल...

एहि पुत्र! आपणं चलाव:।
गत्वा च फलानि क्रीणाव:।।
गृहाण गृहाद् त्वमेकं स्यूतम्।
सुन्दरञ्च विशालं प्रभूतम्।।
क्रीत्वा शाकं फलञ्च लाव:
एहि पुत्र! आपणं चलाव:।।
किमर्थं पित:! स्यूतं गृह्णानि।
...

प्रभातकालादिह जायमाना
वृष्टिर्जनान्नन्दयति प्रकामम् |
निसारमाच्छाद्य गृहस्थितोऽहं
सूर्यस्य ताप: क्व गतो न जाने ||
लोकस्य वस्त्राण्यवतारितानि
स्वीयप्रतापेन च येन सद्यः |
यो निन्दित: सर्वजनैर...

दाहक: प्रचण्डरश्मिभिर्दिवानिशं
रविर्दहत्यहो नृजीवनम्।।
शीतवायवो न वान्ति दीप्तवह्नयो ज्वलन्ति।
योषितो न यान्ति हा निजं महानसम्।
रविर्दहत्यहो नृजीवनम्।
दाहक:-- १
पीनमाशका दशन्ति दीनबालका र...

लसेच्चिरं पदं स्थिरं पदाभिलाषिमानिनो
विचिन्त्य कालयापनं प्रकुर्वते यदा-तदा।
जहन्निकर्मकान्पदोन्मदान्निरीक्ष्य कामये
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
जगज्जनस्स जङ्गमीति...

आयात बालका भो: संस्कृतं वयं पठाम:
महिमानमस्यास्सर्वान् वदामः।
नगरं- नगरमधुना चलाम:।।
शृणुत बालका भो: संस्कृतं वयं पठाम:
आयात बालका भो: संस्कृतं वयं पठाम:।।
सुन्दराश्श्लोका अस्यां निहिता:।
ब...


हे पितामह! क्वाधुना मम रक्षको वा रक्षिका।
क्वाधुना शेते शिवो वा क्वास्ति चण्डी कालिका।।
राक्षसानां मण्डली भ्रमतीह नित्यं निर्भयं
रोदितीह गृहे वने वा सज्जनानां जीवनम्।
देवभूमि: दानवानां नग्ननर्त...