
श्रीगणेशेन सिद्ध्यै च बुद्ध्यै हृदा
शङ्करेणेह सार्द्धं भवान्या तथा।
विष्णुना पद्मया सागरे क्रीड्यते
होलिका मोददा स्याद्भवद्भ्यस्सखे!।।01।।
सीतया रामचन्द्रेण सार्द्धं मुदा
राधिकारुक्मिणीसत्यभ...

हे बदरीश!
जोशीमठवासिनां
संकटं हर
केदारनाथ!
पश्य संकटापन्नं
जोशीमठं तत्
अलकनन्दे!
नियन्त्रितानि कुरु
जलस्रोतांसि
हे भागीरथि!
जनकृतं विस्मृत्य
मंगलं कुरु
प्रकृतिदेवि!
त्वमेव बलवत...

1. स्वागतं नववर्षस्य
गतवर्षं नमस्तुभ्यं शिक्षणार्थम्भृशं ननु।
स्वागतं नववर्षस्य सुखशान्तियुतस्य च।।1।।
कदापि दिवसं वर्षं न भवति शुभाशुभम्।
विचारै: खलु जायन्ते दुःखानि च सुख...

वर्षो आयो नवो है जनजनहृदये
हर्ष छायो बहूत
धीरै धीरै बढ़ैगो शिशुगतिरिव य:
पांव फैलाय जाण।
बढ़्यां तो बोल सोणा मधु मधु कुरुते
हंसता हंसता रे!
कांई कांई करैगो मनसि हि सुमना:
आज थोड़ो विचार।। ...

मूल कविता: आ अब गांव चलें
हिन्दी मूल लेखक- डाॅ. रमेशपोखरियाल:नि:शंक:
संस्कृत अनुवाद- - डाॅ. हेमचन्द्रबेलवाल:
<... 
यदि नास्ति जीवने कथा श्वसनेन तेन किम्।
यदि नास्त्यहो कवे व्यथा कवनेन तेन किम्।। १
धनमस्ति ते गृहे धनिन् बहुसञ्चितं प्रियम्।
नहि दत्तमेव भिक्षवे विभवेन तेन किम्।। २
श्रुतिरस्ति ते मुखे शुभा ...

राज्यशोभां नितान्तं स संवर्धयन्
डोबरा-चांठि-सेतुर्भृशं शोभते |
भूमिगामी च पन्थाः स चम्बास्थितो
यात्रिकेभ्य: प्रदत्ते सुखं नित्यशः ||
दर्शनीय: पिथौरागढे संस्थित:
सुन्दरो मोददश्चास्ति बिर्थी-झ...

हे महाकाल हे कल्याणिन् जगतो हर सर्वं दैन्यबलं
हे सर्वभूत हितकारक योगिन् त्वयि विन्यस्तं सर्वबलम्।।
हे भूतनाथ हे मुण्डमाल हे चण्डरुद्र शिशुचन्द्रभाल
हे आशुतोष कुरु कल्याणं हे नागनाथ हे तुंगभाल।...

वित्तं न मानं न कुलं न रूपं
लोके नरो नो गणयत्यहो य:।
ब्रूते तथा मद्विषये च किं को
भारं विना जीवति जीवनं स:।।1।।
सुयोग्यकाले कुरुते स्वकार्यं
दृष्ट्वा च बाधां न नरो बिभेति।
अभ्रे हि सूर्यस्स...

दृष्ट्वोन्नतं गिरिं वृथा त्वं मित्र! खिद्यसे?
रे वप्र! रे लघो! वृथा त्वं मित्र! खिद्यसे? १
कविहंसकीर्तकौमुदीं श्रुत्वाकुलो द्रुतम्।
रे काक! काण! रे वृथा त्वं मित्र खिद्यसे? २
इह दूरगं विभाव...