
विवर्णाः कथमरे पारावतास्ते!
समे किल हट्टताले व्याधकास्ते!!
पिका इव मौनवक्त्रा सज्जनास्ते
विलोके वाग्मिनो ननु वायसास्ते!
जनास्संशेरते निजभावतल्पे
किणाङ्काः किन्तु हस्ते रौधिरास्ते!
सदा त...

हरिरिह मन्दसुगन्धिसमीरे
क्रीडति कालिन्दीतीरे।।
वितरति चोरितनवनवनीतं ,
गायति ससखि मनोहरगीतं ,
विलसति नीलकमलमिव नीरे।। क्रीडति•••
रचयति रुचिरं नवलोद्यानं ,
सिकतोच्चयतो भवनवितानं,
रथयति ...

खगोलवृन्दावनकेलिकारी
सलोकमायाच्छलभेदहारी।
समस्तवेदोक्तविचारखारी
जयेन्मुरारिर्जयताद्विहारी।।
सुगन्धिपुष्पौघसमर्चया च
नवस्तवैर्मन्त्रगिरा मया च ।
जगज्जनानां नयनाभिराशिः
जयेन्मुरारिर्जयताद्वि...

संमिल्य गच्छेम तथा वदेम
कुत्रापि कोsपीह न पीडितं स्यात्।
क्रीडेम संमिल्य पठेम नित्यं
पश्येम राष्ट्रस्य हितं नितान्तम्।।
अर्जेम भुञ्ज्याम वयं हि सर्वे
भक्षेम संमिल्य च भक्षयेम।
पिबेम संमिल्य...

अयि गिरिजे शिवशंकरगेहं गत्वा कथं वसिष्यसि हे
राजसुता त्वं भिक्षुकगेहे चिन्तय कथं भविष्यसि हे।।
अयि गिरिजे........।।
पति: वृषेण चरिष्यति लोके सिंहे कथं चरिष्यसि हे
दिगम्बरस्यांगने कथं त्वं रत्...

कार्यस्य सिद्धये तत्सर्पोऽपि दिव्यहारः
सञ्जायते विषाणां पश्चात् स एव भारः॥१
यत् स्वेच्छया प्रदातुं तुभ्यं मयेष्यते स्म
तत्प्राप्तये किमर्थं बन्धो! कृतः प्रहारः॥२
उक्त्वा वचो ह्यसत्यं यो रक्...

हृदयेभ्योऽनुरागो निर्गत:
देवालयेभ्यो देवो निर्गत:
दिलों से प्रेम निकल गया
मंदिरों से देवता निकल गया
ओष्ठयो: प्रार्थनास्तु वर्तन्ते
ताभ्योऽधुना प्रभावो निर्गत:
होठों पर दुआएं तो हैं
पर...

१
मृद्गन्धपूरम्
प्रथमपयोदेन
मनो नृत्यति
२
प्रस्तरवक्षात्
विनिर्गतः पादपो
माधवायते।
३
गिरिगह्वरे
शास्त्रं निक्षिप्यागतः
पण्डितश्शेते।
४
प्रजारञ्जनम्
भव्ये राजभवने
मरणासन्नम्।
...

१.
नेत्रयोरागता सा शरच्चन्द्रिका
चण्डतापाहतं जीवितं जीवनम्।
नेत्रवाचा तया मन्त्रितं यन्मया
तेन शुष्कं मन:काननं पुष्पितम्।।
प्रीतिशैलाच्च्युता सा$स्ति धारा नवा
दिव्यकल्लोलिनी स्वच्छभावोज्ज...

१. अपरधनसमोषं स्वार्थसिद्धौ निमग्नं,
सदयवनकृशानुं कुम्भिसामग्रगण्यम् |
सकलखलनिधानं तस्कराणामधीशं,
मलिनमतिनिकृष्टं भ्रष्टकारं नमामि ||
दूसरों के धन को चुराने वाले, अपने स्वार्थ में निमग्न (डूब...