
विभाति यद् भास्करवद् त्रिलोके
सदा तनोत्यात्मयशो गुणैस्स्वैः।
धरापि यस्य प्रमुदास्ति कुञ्जै-
स्तदेव रम्यं प्रियभारतम्मे।।1।।
अटन्ति कूजन्ति मृगा द्विजाश्च
प्रफुल्लचित्ता मन...

सूक्तय: सक्तवश्चापि रोचन्ते न: सुखप्रदा:।
सर्वेभ्यो वा भवद्भ्यो वा सावलेहा न संशय:।। १
सर्षपगुणमन्येषां बुधा: कुर्वन्ति पर्वतम्।
सर्षपदोषमन्येषां खला: कुर्वन्ति पर्वतम्।। २
सर्षपगुणमेतेषां ...

राम! पुनरायाहि!
सत्य-संयम-शौर्य-सित-सुखधाम! पुनरायाहि!
रावणीसन्ततिर्भूमौ वर्द्धते हा,
वेदनाभिर्नृलोकोsयं स्पर्द्धते हा,
सौरभं दूरंगतं भो मानवानां
दानवीदुर्गन्धिरिह परिवर्द्धते हा!
प्रस्थि...

कमलसुकोमलमानसमन्दिरवासिनि! विष्णुपदीविनुते
निखिलजगत्सकलापदमात्मबलेन विखण्डयितुं निरते |
जय जय कोसिनदी-विमलाम्बु-विचुम्बितशु द्धपद...

नवं च पुष्पं सुलता नवा सा
नवस्सुगन्धिर्नवचञ्चरीकः।
नवं च दृश्यं नवदं सदा नः
नव...

हृद्यमादौ च वेदनामन्ते
ब्रूहि के केSSधुना समीहन्ते ।
इन्द्रजालं प्रवर्तते मित्र !
सर्षप...

अये मातर्विश्वं सृजसि समये पासि नितरां
तत: संहारं त्वं कुरुष इति सन्तोऽजडधिय:।
वदन्त्येवं सत्यं मम मनसि पृच्छा परमियं

यदीयकृपयाऽखिलं जगदिदं सदा नीरसं
विभाति सरसं रसान् वहति या च ताञ्श्चोतति।
यदीयगुणवाटिका बहुसुमा सिता शाटिका
सुगन्धयति मानसं हरति सा जयेच्छारदा॥१
युनक्ति सुपदं पदं परिनिषेव्य यस्याः कविः
सदैव ...

अम्ब ! बिम्बमपि दर्शय !
अम्ब! बिम्बमपि दर्शय !
हृदयमरौ निजविमलवचोभिर्नवपीयूषं वर्षय!!
बाल्यादेव जपन्ती नित्यं
नामरसं रसना,
सम्प्रति शुभविस्रम्भयुता
जाता कोमलवचना,
जननि ! जनय हृदि शुभरागम...

यावज्जीवनमनिशं मनुजो
रटति धनं हा धनम्,
परमन्ते लिख्यते सूच्यते
केवलमिह नि-धनम्,,,,,कबीरा इत्थमुवाच सखे !
कोषागारे कोषविशेषः
सदने कुलसकलम्
यद्यद्यथायथं तल्लभते
अरे कृतस्य फलम् ,,,,,,,कबीरा ...