
राष्ट्राष्टकम्
षड्यन्त्रं न विदन्ति हन्त मुखरा नित्यं विवादे रता:
पङ्कं बन्धुषु संक्षिपन्ति सहसा मन्ये सहासं श्रुता:।
आर्योऽहं न वदन्तु हे सहृदया आर्या वयं भारता
व्यर्थं वाचि...

पुण्यं सुखं प्रसूते पापं च कष्टजालम्
निन्दन्ति सर्वलोकाः तं किन्त्वदोषकालम्॥१
नॄणां मुखात् प्रवाहो मधुरामृतस्य किन्तु
हृदये निगूढमास्ते हा कालकूटजालम्॥२
पठनक्षमं मनोज्ञं ज्ञात्वाऽपि शैशवास्...

तरुणा विपिनं विपिनेन तरुस्
तरुणा विपिनेन विभाति धरा।
सरिता सलिलं सलिलेन सरित्
सरिता सलिलेन विभाति नग:।।
चुलुकेन कुवं च कुवैश्चुलुकश्
चुलुकेन कुवेन विभाति सर:।
मसिना कलम: कलमेन मसि:
मसिना क...

आदिनमहो रिक्तताभारः
आदिनमहो व्यर्थतासारः
आदिनमहो मृषाव्यापारः
आदिनमहो वृथा व्यवहारः
किं वक्तव्यं-किं वक्तव्यम् ,
गतोSभ्यर्थनाया आधारः
हतःस्पन्दनोद्गतःप्रसारः
दुष्टःशब्दस्तथा विचारः
अनर्थ...

विभाति यद् भास्करवद् त्रिलोके
सदा तनोत्यात्मयशो गुणैस्स्वैः।
धरापि यस्य प्रमुदास्ति कुञ्जै-
स्तदेव रम्यं प्रियभारतम्मे।।1।।
अटन्ति कूजन्ति मृगा द्विजाश्च
प्रफुल्लचित्ता मन...

सूक्तय: सक्तवश्चापि रोचन्ते न: सुखप्रदा:।
सर्वेभ्यो वा भवद्भ्यो वा सावलेहा न संशय:।। १
सर्षपगुणमन्येषां बुधा: कुर्वन्ति पर्वतम्।
सर्षपदोषमन्येषां खला: कुर्वन्ति पर्वतम्।। २
सर्षपगुणमेतेषां ...

राम! पुनरायाहि!
सत्य-संयम-शौर्य-सित-सुखधाम! पुनरायाहि!
रावणीसन्ततिर्भूमौ वर्द्धते हा,
वेदनाभिर्नृलोकोsयं स्पर्द्धते हा,
सौरभं दूरंगतं भो मानवानां
दानवीदुर्गन्धिरिह परिवर्द्धते हा!
प्रस्थि...

कमलसुकोमलमानसमन्दिरवासिनि! विष्णुपदीविनुते
निखिलजगत्सकलापदमात्मबलेन विखण्डयितुं निरते |
जय जय कोसिनदी-विमलाम्बु-विचुम्बितशु द्धपद...

नवं च पुष्पं सुलता नवा सा
नवस्सुगन्धिर्नवचञ्चरीकः।
नवं च दृश्यं नवदं सदा नः
नव...

हृद्यमादौ च वेदनामन्ते
ब्रूहि के केSSधुना समीहन्ते ।
इन्द्रजालं प्रवर्तते मित्र !
सर्षप...