
जयतु संस्कृतम्
बाल कविता - पाठं पठ रे !
पठ रे ! पठ रे ! पाठं पठ रे !
पठ रे ! पठ रे ! पाठं पठ रे !
भारतदेशः भारतभूमिः
राष्ट्रभक्तिः मदीया शक्तिः
सदा प्रणम्यो देशः एषः
माता भूमिः पुत्रोऽहं वद रे ! ...

हाईकूनामाष्टकं
हाईकूनामाष्टकं
भारतसिंहो
राजनेतृनीतिभिः
शृङ्खलाबद्धः ॥1॥
तत्क्ष्वेडामात्रं
रात्रौ श्रुत्वा सपत्नाः
प्रियाङ्के विष्टाः ॥2॥
चेद्विमोच्येत
नाकनारीकामनाः
मिथःस्युर्योधा...

कविता
सबलं कुरुते विजया दशमी
सुयशस्तनुते विजया दशमी।
सबलं कुरुते विजया दशमी॥
मनुजास्तु मनन्ति हि रामजयम्,
हृदयेषु धरन्ति सतां विनयम्।
वरदा रमते विजया दशमी॥
सुखदा जगते न यतः खलता,
...

कविता
संस्कृत त्रिपदिका
(1)
कवितैव चिनोति सदैव,
कविं स्वेच्छया,
कविर्न कदापि।।
(2)
कवितया,
लिखितोऽहं,
सम्पूर्णरूपेण।।
(3)
यदा यदा पश्यति,
कविता मां,
स्वच्छीभवति रूपं मे।।
(4)
कविता स...

कविता
गुरो!तुभ्यं नमो नमः
राष्ट्रं निर्मीयते भव्यं सत्येन शुभशिक्षया,
तयोः प्रदायकत्वेन गुरो!तुभ्यं नमो नमः।
राष्ट्रेति लभते संज्ञां धरा तत्रस्थितैर्जनैः
ज्ञानं मनुष्यता प्राणः तद् दात्रे गुरवे ...

गीतम्
प्रस्तौमि पद्यं हि सखानुरोधः
शुद्धं न वा पद्यमिदं न जाने ।
शिक्षा सदभ्यासमुखेन लब्धा
करोमि योगः खलु काव्यहेतुः ।
१. संस्कृतभाषाया:महत्वम्
देशे विदेशे जनमानसे च
दिशासु चेयं वितनो...

कथा
पथः एव ध्येयं भवितुं शक्नोति
नन्दिनी एका सामान्या बालिका आसीत्| सा तस्याः परिवारेण सह, मात्रा पित्रा च सह सुखेन अवसत्| तस्याः पिता सामान्यं वृत्तिम् अकरोत् एवं तस्य आयः अपि न्यूनः आसीत्| ...

गीतम्
संस्कृते संस्कृति:
संस्कृते संस्कृति: सेवनीया सदा।
भाति कीर्ति: शुभा भारतीया सदा।1।
विश्वबन्धुत्वभावोऽस्ति वेदेषु भो!
भारते भावना वर्धनीया सदा।2।
रामभक्तिं समाराध्य रामायणे।
राम...

जो दिल कहे
कृष्णं वंदे जगद्गुरुम्!
वह बांका है, मनोहर है, सुकुमार है, आनन्दकन्द है और भोला तो इतना है कि ठीक-ठीक कछनी तो इसे अपनी कटि में लपेटनी आती नहीं। मैया पहना दे तो ठीक है। इसे तो बस प्रत...