
जयतु संस्कृतम्
कविता
कया बोध्याः
पुरोत्पत्तौ कुलं मे किं ? सुतः ? कस्याऽहमासं कः ?
इमे प्रश्नायिता भावाः क्षितौ शक्त्या कया बोध्याः ।।1।।
ध्रुवं ताश्शक्तयस्तिस्रो विना शब्देङ्गितं व्यर्थाः
प्र...

जयतु संस्कृतम्
माहिया लोकिकछन्दे
1.
मा ब्रूहि हीन वचाः
पश्यतु मम उरसि
ब्रणमभवत तव वचसा।।
2.
कति पुत्राः कति भ्राताः
को$पि न तव मित्रम्
ममतामयि हि माता...
3.
स्वभावे यदि ऋजुता
हास्यमयि व...

जयतु संस्कृतम्
कविता - उदन्तोऽदन्तः
उदन्तोऽदन्तः,
समजायत शोधसङ्गोष्ठी
यत्र विश्वविश्वस्य
लब्धयशस आययुः
वैज्ञानिका विद्वाँसः
भाषमाणाश्च समूचुः
मन्दाकिन्या आकाशगङ्गायाः
सरलतर...

जयतु संस्कृतम्
कविता -सबलास्ते नैवाबलेयम्
नैव कोमला
नैव कातरा
सबलास्ते नैवाबलेयम्।
पातिव्रत्यबलेन
प्रत्याकर्षयति
मृत्योर्मुखात्
पतिप्राणान्
सबलास्ते सावित्री सा
नैव क...

जयतु संस्कृतम्
आलेख: - “वैविध्य-समावेशिनी संस्कृत-पत्रकारिता”
संस्कृत-पत्रकारितायाः वैविध्य-समावेश-स्वरूप-विषये विस्तरेण किमपि कथनात् प्राक् सुधी-पाठकानां पुरस्तात...

जयतु संस्कृतम्
कविता - व्यथा
त्रस्ता धरित्रीयं प्रभो!
किं श्रूयते नास्याः व्यथा?
अस्यां पृथिव्यां वर्तते,
खलु दुःखदा हिंसाकथा॥१॥
कंसैरनेकैः साम्प्रतं,
संस्था जनानां हन्यते।
अनियन्त्रि...

जयतु संस्कृतम्
गीतम्
कथन्नु विस्मराम्यहं तदीयरागयाचनम्
मयि प्रिये! तवाधिकार एव वर्त्तते भृशं,
उदीर्य सर्वमीप्सितं त्वया तदा प्रसाधितम्।
सखेSधुनाSत्र धिक्करोषि नोचितं त्वया कृतं,
स्मरामि ...

जयतु संस्कृतम्
बालकविता - क्रीडाः क्रीडामः
रे रे राघव ! रे रे माधव !
एहि एहि खेलामः , एहि एहि खेलामः।
रे रे राधे ! , रे रे श्यामे !
ब्रूत यूयं कः क आयातः? कः क आयातः?
रे रे राघव, रे रे माधव !
एहि...

जयतु संस्कृतम्
बाल कविताएँ-
मातुल!
कियान् सुन्दरोऽसि त्वं मातुल!
मम तु प्रियोऽसि त्वं मातुल!
आरोहणं ते पृष्ठे मे रोचते
दीर्घकञ्चुकं बहु ते शोभते,
सङ्गमेन ते न कष्टं बाधते
मधुरस्मितेन वदनं क...

जयतु संस्कृतम्
हायकु
1
मा चिन्तयतु
अागता विपदपि
शिक्षयति माम् |
2
अर्णवरोधौ
आवाम् यत्र वहति
जलस्नेहस्तु |
3
इहलोकस्य
व्यवहारः न मन्ये
द्युक्षो तु अहम् |
4
चन्द्रोदये हि
समुद्रमिव हर...