
जयतु संस्कृतम्
मातुल!
कियान् सुन्दरोऽसि त्वं मातुल!
मम तु प्रियोऽसि त्वं मातुल!
आरोहणं ते पृष्ठं मे रोचते
दीर्घकञ्चुकं ते बहु शोभते,
सङ्गमेन ते न कष्टं बाधते
मधुरस्मितेन वदनं काशते,
त्वां सदा...

जयतु संस्कृतम्
स्मितं तवेदं वत्स!
स्मितं तवेदं वत्स निश्छलं
शतशो व्याधिं हरते।
लोकवैभवं तुच्छं विदधत्
सततं सौख्यं तनुते।।
देवपूजने विकसितपुष्पं
स्फुटगन्धं तव हास्यम्।
ज्योतिस्तरलं मुखात् स्रवति...

जयतु संस्कृतम्
कविता
"नहि कोऽपि चिन्तितोऽस्ति"
देशेऽपि वा विदेशे यत्र स्थले गतोऽहम्,
दृष्टं च खं विधुर्भू: रविरेव रम्यतोऽस्ति।1।
रात्रिर्जलं धरित्री वह्नि: दिवाऽपि वायु:।
नित्यं समानरूपे स...

जयतु संस्कृतम्
श्रावणगीतम्
श्रावणमासे यमुनातीरे
दोलति राधा कुञ्जवने ।
इह कदम्बशाखासु लम्बते
शुचिदोलासन्दानम् ।
तत्र राजते मुग्धा राधा
शुभसुवर्णपटले ।। 1।।
गौरतनौ शोभते सुरुचिरं
हरितपीतपरि...

जयतु संस्कृतम्
वर्षागीतम्
मित्र!अम्बरे विभाति सा विहारिका
प्रिया सुवृष्टिःसाधिका सदा ।
मन्द मन्द गर्जनेन
मेघ खण्ड वर्षणेन
मोहयन्ती सा मनोहरा विलासिता
प्रिया सुवृष्टिःसाधिका सदा।।1।।
...

जयतु संस्कृतम्
गीतम् - मन्दं-मन्दम्
हृदि भाति सा मे मन्दं-मन्दम् |
हृदि आगता सा मे मन्दं-मन्दम् ||
तस्या: सस्मितं कथं व्यक्तं करोमि |
चोरयित्वा गता हृदयं मे मन्दं-मन्दम् ||
प्रसन्नचेतसा चलन्त...

जयतु संस्कृतम्
अथ वैद्यनाथपञ्चकम्।
न भक्तिं विना वैद्यनाथनस्य नैव
चिरं शान्तिसंस्थापनं चित्तवृत्तौ।
न शक्तिर्न वृत्तिर्न न वानन्दकन्द:
वदन्तीह के नो बुधा: हे सखाय:?1
...

जयतु संस्कृतम्
***महामनसां जन्मजयन्तीमुपलक्ष्य****
न धन की न मान की
न मोक्ष की थी चाहना
इसलिए तो चित्त में
विराजते महामना।
निर्मितो विश्वविद्यालयो येन स:
राजते मलवीयोsद्य मन्मानसे...

जयतु संस्कृतम्
आलेख:
कृष्णस्य बाललीलाः
[ सरलया संस्कृत-गिरा वर्णिताः ]
भारते यदुवंशः प्रमुखेषु राजवंशेषु अन्यतमः आसीत् | अस्य वंशस्य अनुवर्तिनो यादवाः गोपालकत्वेन विख्याताः जाताः | ते सुख्याते ...

जयतु संस्कृतम्
कविता - पेटिका लक्षवती
शुष्कपत्राणां छाद:
आर्द्रमृत्तिकाया: भित्तय:
मध्ये भित्तीनाम्
एकं पल्यङ्कं जीर्णं पुरातनं
गलिताङ्गम्
अप्यत्र वसति कोऽपि ?
आम्
एको वृद्ध:
अस्ति शयान:
तस्मिन्...