
जयतु संस्कृतम्
सुरभारती सुरम्या
मम भारते सुपूज्या
सुरभारती सुरम्या
तदुपासका$पि धन्या
सुलभास्सदा प्रणम्याः।।
कुरु मातृपितृसेवां
नितरां वदन्ति देवा
वेदेषु सर्वज्ञानं
निहितं प्रभो विशालम...

जयतु संस्कृतम्
कविता - सहसेऽधुना
जनते शुचौ निजमानसे वसुधाधृतिं धरसेऽधुना
खलनायकास्यविनिर्गतं कटुकं वचः सहसेऽधुना।
कलहंसकोऽयमिति प्रकल्प्य मुदा हि यं मनसाऽचिनोः
बकतुल्यकर्म विलोक्य तस्य नतानने ...

जयतु संस्कृतम्
सरस्वतीवन्दनम्।
जानामि मातरनिशं कृपयारविन्दो
यद्यल्लिखामि रुचिरं भवतीव लोके।
हन्त क्वचित् स्खलति मे चरणः कदाचिद्
धृत्वाङ्गुलिं नय सुतं कविकाननेsस्मिन्।।
नैवाभिरा...

जयतु संस्कृतम्
त्वां विना जीवनं, जीवनं न प्रिये
त्वां विना जीवनं, जीवनं न प्रिये
त्वां विना न सुखं, नैव विश्राम: प्रिये।।
आगत: ऋतुराज: यदा त्वम् आवज्रम्
गतवति त्वयि गतं सर्वं सौख्यं प्रिये।।
...

जयतु संस्कृतम्
कविता
तव नेत्राभ्यां वञ्चितेन
हर्षो लब्धो मदिरालये
रिक्तो भूत्वापि चषकेण
पूर्ण: कृतो मदिरालये
बहिस्तु तिमिराच्छन्नोsहम्
अत्र दीप्तो मदिरालये
क: कथयति नास्त्यात्मीयता
त्वमपि...

जयतु संस्कृतम्
कविता - न निर्णयः
काशीं यदा सेवे तदा काश्यां जनिं स्वां प्रार्थये
वृन्दावनेऽपि तथा मतिः, स्याद् जन्म कुत्र न निर्णयः ।।1।।
त्यक्तुं जनं तं स्वार्थिनं यावत् सखेऽहं चिन्तये
पूर्वं ...

जयतु संस्कृतम्
नमामि देशभारतम्
नमामि राष्ट्रभारतम् नमामि राष्ट्रनायकम्।
नमामि भूमिभारतम् नमामि सैन्यनायकम्।।
प्रसिद्धजनतन्त्रयुतम् जम्बूद्वीपस्थितम्।
नमामि शास्त्रपण्डितम् नमामि तत्त्वदर्शनम्।।
न...

जयतु संस्कृतम्
कविता -
प्रेमवीणाम्
यथा निर्मला वारिधारा नदीनाम्|
स्वरूपं तथा भूषणं सुन्दरीणाम्||१||
यथा सागरा एव रत्नाकरास्ते ,
सरश्चैव पद्मालयःसर्वथाऽऽस्ते,
वचोमाधुरीयं धुरा माधुरीणाम्...

जयतु संस्कृतम्
शशिधरस्तोत्रम्
वन्दे शिवं शंकरम्
वन्दे भक्तसहायकं शुभकरं वन्दे महत्पक्षिणं
वन्दे पापहरं मृदुं वशकरं वन्दे महत्सिद्धिदम्।
वन्दे पट्टिशिनं गणं रुचिकरं वन्दे महच्छक्तिदं
वन्दे लोकहि...

जयतु संस्कृतम्
कविता
जनता
त्यक्त्वा विकासमधुना कुरुते प्रचारं
सम्भाषते कृषकशस्यहिताय को$यम्?
कन्याधनं वदति हन्त सुतागृहं वा
शीघ्रं विमृश्य कवयो विलिखन्तु सर्वे।।
मध्यप्...