
जयतु संस्कृतम्
पुस्तकपरिचयम् -
प्रकृति-संरक्षण की चिन्ता: संस्कृत-काव्यों में पर्यावरण का दैव स्वरुप
परि+ आवरण शब्दों की संधि करने पर पर्यावरण शब्द बनता है, जिसका शाब्दिक अर्थ है जो परित: ...

जयतु संस्कृतम्
(1)
ते प्रेषयन्तः के
हृदि प्रज्वाल्य वह्निविशेषणं ते प्रेषयन्तः के?
सुमानां हेतवे खलकण्टकं ते प्रेषयन्तः के?
अमी दीपप्रभाभक्षणपरा रिक्तोदरा जाने
युगान्धानां कृते नयनद्वय...

जयतु संस्कृतम्
के विनिर्याता:?
शनैर्निर्वाप्य दीपं ये गृहद्वाराद्विनिर्याता:।
सखायो हन्त हृत्संस्था न सर्वे के विनिर्याता:? 1
प्रदास्याम: सखे रक्तं परं न: हा पृथक् नूनम्।
प्रभाष्यैते स्मितास्या...

जयतु संस्कृतम्
श्रमेण लभ्यं सकलं : मलालाचरितम्
प्रतिभा किसी किसी की मोहताज नहीं होती। इसके लिए धर्म जाति, लिंग और आयु कोई मायने नहीं रखता। समय उसे ही स्मरण करता है जो लोगों द्वारा बने बनाए मार्...

जयतु संस्कृतम्
प्रेमपूजा च मोघीकृता मे त्वया
कोकिलानां न मे रोचते कूजितं,
षट्पदानां न मे भाति तद्गुञ्जितम्।
त्वद्विना फुल्लपुष्पञ्च तद्भीषणम्,
शूलवत् कष्टदं भाति मे घातकम्।।०१
किं सखा...

जयतु संस्कृतम्
आलेख:- जलवायु-परिवर्तनं पर्यावरण-संरक्षणं च
जलवायु-परिवर्तनस्य प्रत्यक्ष-प्रभावः
समेधमानायाः जन-संख्यायाः कारणात् खाद्य-संसाधनानाम् आवश्यकताः अपि...

जयतु संस्कृतम्
मन्ये कलि: कारणम्
मार्गेषु प्रतिभा च भाग्यमधुना सत्तासु राराज्यते
ज्ञानी वित्तसुदुर्लभोsज्ञमनुजो लक्ष्मीपतिर्जायते।
आच्छाद्यं बहुमूल्यवस्तु मनुजैर्हट्टे सदोद्घाट्यते
कालोsसौ विपरी...

जयतु संस्कृतम्
"महती समस्यास्ति"
स्वदेशे भारते निर्वाचनं महती समस्यास्ति ।
समाजे लोकतन्त्रे नेतृणां महती समस्यास्ति।1।
दलानां दुर्गतिं दृष्ट्वा मनो मलिनायते क्वापि।
द्विजिह्वैैर्नाकुलानां संहति...

जयतु संस्कृतम्
नवसंवत्सरः
पुण्योऽयं नवप्रभातः|
नवसंवत्सर आयातः||१||
नवरात्रदिनानां महिमा,
सज्जिताःभवानीप्रतिमाः,
विपदःकुरु दूरं मातः!||२||
भक्तास्तव भजने लग्नाः,
सर्वे ध्याने हि निम...

जयतु संस्कृतम्
(1)
सागरं तु कथमपि तीर्णोऽहम्।
तटमागत्य हन्त! मग्नोऽहम्।।
श्रमशोणितसिंचितमहोत्सवे
नास्ति ते कार्यं सूचितोऽहम्।।
अमृतफलमखादित्वापि खलु
नाकादहह! वराकश्च्युतोऽहम्।।
गङ्गाजलं तु तथैव स...