
जयतु संस्कृतम्
पयोधरैर् मनोहरैः समावृतेम्बरे
वारि झर्झरायते अरे!
पयोधरैर् मनोहरैःसमावृतेम्बरे।।
दाहकः प्रचण्ड ताप,
ईषदद्य शान्तिमाप;
नानिलोनलायते अरे!
पयोधरैर् मनोहरैःसमावृतेम्बरे।। १।।
कायिकी...

जयतु संस्कृतम्
हरिसिंहं वन्दे
एहि मानवः दर्शयामि तत्तेजो हरिसिंहगौरस्य।
सागरमृदियं शिरसा वन्द्या भूमिरियं हरिसिंहस्य।
वन्दे हरिसिंहम्-वन्दामहे सिंहम्।।
हरिसिंहस्य जन्मस्थली सागरभूमिर्महानभूत्।...

जयतु संस्कृतम्
होलाष्टकम्
आदिकालाच्च या विद्यते सौख्यदा
मोददा स्नेहदा नैकवर्णान्विता।
उत्सवस्नेहपूर्णे सदा भारते
होलिकोत्कर्षदा हर्षदा स्याच्च व:।।1।।
पूर्णिमायां तिथौ फाल्गुने पावने
माससर्वोत...

दिल के हर कोने को छूती कहानियाँ: बुभुक्षित: काक:
- डॉ. अरुण कुमार निषाद
जयतु संस्कृतम्
डॉ. अरुण कुमार निषाद
डॉ. अरुण कुमार निषाद

जयतु संस्कृतम्
श्रीकृष्ण पंचकम्
आयातासि कथं सुदूरमधुना नक्तं गृहाद् गोपिके
निद्रा नैति यतोऽद्य सा नयनयोःस्वप्तुं गताया हरे।
कर्तुं किं प्रभवामि,किन्न मधुजित्, तत्प्रोक्तवत्यां ततो
वेणुं वादयते जग...

जयतु संस्कृतम्
ग्रामोन्नतौ देशसमुन्नतिः स्यात्
ग्रामेषु लोका बहवो वसन्ति
कृषिप्रधानो ननु देश एषः।
ग्रामोन्नतौ देशसमुन्नतिः स्याद्
ग्रामोन्नतिः स्यान्नवभारतेऽतः।।
शिक्षाव्यवस्था सुदृढानुकूला
भवे...

जयतु संस्कृतम्
शैत्यप्राभातिकम्
हेमाद्रिसौम्यशुचिधौततुषारसानौ
निक्षिप्य बालकिरणावलिमद्य भानो!
क्रीडारसार्द्रनवकोकनदोपकान्त्या
प्रोत्साहवृत्तिसहितं कुरु सुप्रभातम्।।1।।
शैत्याहतातपतपस्विकुलाभिनन्द...

जयतु संस्कृतम्
वार्ता
अखिल-भारतीय-प्राच्यविद्या-सम्मेलनस्य पञ्चाशत्तमम् अधिवेशनं नागपुरे सम्पन्नम्
हर्ष-प्रकर्ष-पुरस्सरं वृत्तमिदं संसूच्यते यद् अखिल-भारतीय-प्राच्यविद्या सम्मेलनस्य पञ्चाशत्...

जयतु संस्कृतम्
न जानामि
अहं
तव हृदयं
परन्तु
अहं किं कुर्याम्
मम हृदयं
सदैव रटति
तव नाम
अहर्निशम्
- डॉ. अरुण कुमार निषाद

जयतु संस्कृतम्
ग्रथितं मया
प्रत्नवर्षमौक्तिकम्
अब्दमालायाम्||1||
गूंथा है मैंने
पुराने साल के मोती को
वर्षमाला में
स्थापितं मया
स्मृतिकक्षे प्रत्नाब्दं
पुनश्चर्वणाय नु||2||
रख दिया है मैंने
प...