
जयतु संस्कृतम्
श्रीकृष्ण पंचकम्
आयातासि कथं सुदूरमधुना नक्तं गृहाद् गोपिके
निद्रा नैति यतोऽद्य सा नयनयोःस्वप्तुं गताया हरे।
कर्तुं किं प्रभवामि,किन्न मधुजित्, तत्प्रोक्तवत्यां ततो
वेणुं वादयते जग...

जयतु संस्कृतम्
ग्रामोन्नतौ देशसमुन्नतिः स्यात्
ग्रामेषु लोका बहवो वसन्ति
कृषिप्रधानो ननु देश एषः।
ग्रामोन्नतौ देशसमुन्नतिः स्याद्
ग्रामोन्नतिः स्यान्नवभारतेऽतः।।
शिक्षाव्यवस्था सुदृढानुकूला
भवे...

जयतु संस्कृतम्
शैत्यप्राभातिकम्
हेमाद्रिसौम्यशुचिधौततुषारसानौ
निक्षिप्य बालकिरणावलिमद्य भानो!
क्रीडारसार्द्रनवकोकनदोपकान्त्या
प्रोत्साहवृत्तिसहितं कुरु सुप्रभातम्।।1।।
शैत्याहतातपतपस्विकुलाभिनन्द...

जयतु संस्कृतम्
वार्ता
अखिल-भारतीय-प्राच्यविद्या-सम्मेलनस्य पञ्चाशत्तमम् अधिवेशनं नागपुरे सम्पन्नम्
हर्ष-प्रकर्ष-पुरस्सरं वृत्तमिदं संसूच्यते यद् अखिल-भारतीय-प्राच्यविद्या सम्मेलनस्य पञ्चाशत्...

जयतु संस्कृतम्
न जानामि
अहं
तव हृदयं
परन्तु
अहं किं कुर्याम्
मम हृदयं
सदैव रटति
तव नाम
अहर्निशम्
- डॉ. अरुण कुमार निषाद

जयतु संस्कृतम्
ग्रथितं मया
प्रत्नवर्षमौक्तिकम्
अब्दमालायाम्||1||
गूंथा है मैंने
पुराने साल के मोती को
वर्षमाला में
स्थापितं मया
स्मृतिकक्षे प्रत्नाब्दं
पुनश्चर्वणाय नु||2||
रख दिया है मैंने
प...

जयतु संस्कृतम्
।।जयति जयति मानवीया माया।।
जयति जयति माया मानिनी माननीया
निपतति खलु यस्या: पादयोर्दानवीया।
विचरति गगने या स्यन्दने वारिदानां
भवति च पदचिह्नं भूतले पश्य तस्या:।।1
प्रवहति खल...

जयतु संस्कृतम्
शीतलहरी
खं वर्षतीव विततं विपुलं तुषारं
मन्ये प्रचण्डनवशीतभयाद्विभीत:।
सूर्यस्य घर्मनिचयो न जहाति तापं
दृश्यास्ति शीतलहरी बहु कम्पयन्ती...

जयतु संस्कृतम्
केन
प्रश्न: ◆ केन वै राधिकाया मनश्चोरितम्?
उत्तरम् ◆माधवो नन्दजो वंशिकावादक:।
प्रश्न: ◆केन युद्धेषु गीतोपदेश: कृत:?
प्रश्न: ◆केन पार्थोsर्जुनोsसौ सदा रक्षित:?
प्रश्न: ◆के...

जयतु संस्कृतम्
रक्षाकरैरवतु वो जननी चतुर्भि:
मातर्हिमाद्रितनये विनयेन वन्दे
प्रात: कराञ्जलिनुतश्च सुतस्तवाद्य।
सद्य: प्रसीद भुवनेश्वरि संगृहाण
श्रद्धाभिषिक्तनवशारदपुष्पभावान्।।1।।
भक्तिं ह्यभक्...