
जयतु संस्कृतम्
यक्षयुधिष्ठिरसंवादस्य पुनराख्यानम् (अभिनवयक्षसंवादः)
यक्षप्रश्नाः-
का वार्ताsथ? किमाश्चर्यं? कः पन्थाः? कश्च मोदते?
इति मे चतुरः प्रश्नान् पूरयित्वा सुखं भज।।1
जनतोत्तराणि-
अस्मिन्...

जयतु संस्कृतम्
कोरोना वदति
गोचारणस्य विषयाद्विगता प्रवृत्ति-
र्जाता च सा प्रमुदिता खलु कुक्करे ते।
त्यक्त्वा त्वदीयरमणीयनिवासभूमिं
यास्याम्यहं क्व नु वद स्वयमेव मूढ।।1
भ्राता मदीयशयनं न विशेत्...

जयतु संस्कृतम्
प्रियालापाष्टकम्
समर्दे मे क्वचिदयि हृतः सुन्दरो दूरभाषस्
तस्माद्वार्ता नहि भवति हे क्षम्यतां स्वामिकोsयम्।
वार्तं भाषे शृणु सकुशलः काव्ययकर्तारविन्दः
स्व...

जयतु संस्कृतम्
मम हृदये तव प्रेम प्रिये!
मम हृदये तव प्रेम प्रिये !
उच्छ्रंखल इह नेह प्रिये! मम हृदये...।
वर्द्धति प्रतिक्षण, प्रतिपल वर्षति।
हर्षति मम मनमोह प्रिये! मम हृदये...।
व्यापति क...

जयतु संस्कृतम्
होलिका रे सखे!
होलिका रे सखे! होलिका रे सखे!
मन्यते भारते होलिका रे सखे!
सुरक्ताः सुपीताः सुनीला हि बालाः
सुवाद्यैः सुगीतैः सुनृत्यैः प्रमत्ताः।
सुभोज्यैः सु...

जयतु संस्कृतम्
बसन्तमासो·यम्
शोभते·सुशोभतेबसन्तमासो·यम्।
राजते· विराजतेपुष्पपल्लवनवम्।।
शोभते·सुशोभतेबसन्तमासो·यम्।
द्रुमेप्रतिद्रुमंकिसलये·पिसुराजता:।
कविवाण्यामपिसरस्वतीसुलसिता।।
शोभते·सुशोभ...

जयतु संस्कृतम्
पयोधरैर् मनोहरैः समावृतेम्बरे
वारि झर्झरायते अरे!
पयोधरैर् मनोहरैःसमावृतेम्बरे।।
दाहकः प्रचण्ड ताप,
ईषदद्य शान्तिमाप;
नानिलोनलायते अरे!
पयोधरैर् मनोहरैःसमावृतेम्बरे।। १।।
कायिकी...

जयतु संस्कृतम्
हरिसिंहं वन्दे
एहि मानवः दर्शयामि तत्तेजो हरिसिंहगौरस्य।
सागरमृदियं शिरसा वन्द्या भूमिरियं हरिसिंहस्य।
वन्दे हरिसिंहम्-वन्दामहे सिंहम्।।
हरिसिंहस्य जन्मस्थली सागरभूमिर्महानभूत्।...

जयतु संस्कृतम्
होलाष्टकम्
आदिकालाच्च या विद्यते सौख्यदा
मोददा स्नेहदा नैकवर्णान्विता।
उत्सवस्नेहपूर्णे सदा भारते
होलिकोत्कर्षदा हर्षदा स्याच्च व:।।1।।
पूर्णिमायां तिथौ फाल्गुने पावने
माससर्वोत...

दिल के हर कोने को छूती कहानियाँ: बुभुक्षित: काक:
- डॉ. अरुण कुमार निषाद
जयतु संस्कृतम्
डॉ. अरुण कुमार निषाद
डॉ. अरुण कुमार निषाद