
जयतु संस्कृतम्
श्रीकृष्णार्पणमस्तु
चाणूरकंशरिपुनाशकभक्तपूज्याद्
गोपाङ्गनाहृदयचौरकलाप्रवीणात्।
रासेश्वराद्भगवतो जितकामदेवात्
कृष्णात्परं किमपि तत्त्वमहं न ...

जयतु संस्कृतम्
स्वरुचिबालको लोकपालको
भविलभालकःकालकालकः।
रुचिरचन्दनो नन्दनन्दनः
शुभति शोभनःकृष्णमोहनः।।1।।
कमलमेदुरो भ्रष्टभेदुरो
विभृतभन्दिलो भूविभूतिदः।
भुवनमोदनः शत्रुरोदनः
शुभति शोभनःकृष्णम...

जयतु संस्कृतम्
न जाने
त्वां चिन्तयामि कथमद्य विभो न जाने
त्वां पूजयामि कथमद्य विभो न जाने।
चित्तं यदा कलुषितं मदमानदग्धं
गानं तवास्तु कथमद्य विभो न जाने।।1
माता क्वचिद् विलपतीह पिता क्वचिच्च
पु...

जयतु संस्कृतम्
आयाहि कृष्ण!
आयाहि कृष्ण! भगवन् ! मुरलीप्रियाद्य
गोवर्धनाङ्गुलिधर! प्रणतारिनाशिन्!
गोपाङ्गनाहृदयदेशविहारकारिन्!
दैत्यघ्न! पाहि वसुधां प्रसृताद्विषा...

जयतु संस्कृतम्
मनोविलास:
लोका नित्यं वदन्त्येव न कुर्वन्ति कदापि ते।
करिष्यन्ति यदा ते$त्र वदिष्यन्ति तदा कथम्।।1
केवलं वदतो नित्यं समस्या प्राणघातिनी।
कुर्वतोर्भयभीता सा समस्या पादसेविका।।2
...

जयतु संस्कृतम्
मामकीनं गृहम् : समय का सार्थक स्वर
समकालीन संस्कृत साहित्य के रचनाकारों में डॉ.प्रशस्य मित्र शास्त्री (संस्कृत व्यंग्यकार के रुप में) का नाम बड़े ही सम्मान के साथ लिया जाता है । ...

जयतु संस्कृतम्
कोरोनासंक्रमणम्
कोरोनाया: संक्रमणं निखिललोके समाक्रामति।
महारोगो न जाने कस्य बन्धोः जीवनं दुष्यति।1।
विदेशे व्याधिग्रस्ता ये स्वदेशं प्रति समायान्ति।
महामारीं श्रुत्वा चिन्तिता:...

जयतु संस्कृतम्
यावत्पुत्र! समस्तभारतमही लाक्डाउने वर्तते
तावत् ते गृहमागतेव जननी स्थातुं समीहेsधुना।
स्थानं देहि प्रियारविन्दसुमुखे दास्यामि तुभ्यं वरं
काव्यं तेन महीतले चिरमिदं राजिष्यतेsसंशयम्।1
...

जयतु संस्कृतम्
आधुनिक संस्कृत साहित्य के जनकवि: डॉ.निरंजन मिश्र
जनकवि वह होता है जो जनता की आवाज को संपूर्ण समाज तक पहुँचाए। दरबारी कवि तो प्राचीन काल से लेकर आज तक चाटुकारिता करते आए हैं। डॉ.निर...

जयतु संस्कृतम्
चीनेsभवज्जनिरहो नगरे वुहाने
तस्माद्बहिश्च गतवान्खलु नो विषाणु:।
भूमौ परं प्रसरितं वदतीह चित्तं
शस्त्रञ्च जैविकमिदं ह्यथवा विषाणु:।।1।।
युद्धं तृतीयमिदमस्ति च येन...