
जयतु संस्कृतम्
गीतम्
भास्कर-तापं मृदु -मृदु तापं
विलसति शिशिरागमने।
वृद्धानार्या: वृद्धजनाश्च
तिष्ठन्ति मृदु घर्मे।।
डाययन्ति बालका: छदोपरि
चित्र-विचित्र-पतंगम्।
कर्तन कृत्वा मिथ: पतंग...

जयतु संस्कृतम्
नूतनोवर्ष:
समायातोऽद्य वर्षोऽयं , नूतनो जीवने बन्धो!
समेषां मङ्गलं सौख्यं कामये सादरं बन्धो ! 1!
गत: काल: प्रयुक्तो यो मानवैर्लोकलीलायाम्।
पुनरायाति कालोऽयं गृहे जनजीवने बन्...

जयतु संस्कृतम्
कुर्मस्त्वदीयं स्वागतम्
हर्तुं प्रवृत्ताब्दस्य नो दुःखं विदेशसमागतम्
आयाहि नूतनवर्ष! भोः कुर्मस्त्वदीयं स्वागतम्॥१
दैन्यं पलायनकं नृणां हृत्वाऽथ दातुं सम्पदम्
आयाहि नूतनवर्ष! ...

जयतु संस्कृतम्
नौकया
स्वप्नकाले विनीतोsचिरं नौकया।
प्रेमरत्नाकरे वाहितो नौकया। १
नव्यवर्षोत्सवे कृष्यमाणस्तया।
वञ्चितो दूयमानोsस्म्यहं नौकया।। २
एवमासीन्मदीयं मनश्शङ्कितम्।
किन्तु मध्य...

विमर्श
मणिपुर का सनामही धर्म और वैष्णव संस्कृति
- वीरेन्द्र परमार
सनामही धर्म दक्षिण पूर्व एशिया का सबसे प्राचीन धर्म है, जिसकी उत्पत्ति मणिपुर में हुई तथा मणिपुर, असम, त्रिपुरा, म्यांमार, बंग...

काव्य
विप्रस्यैकस्य निवेदनम्
देवि! त्वदीयचरणे पतितस्य चित्तं
ज्ञात्वापि मन्त्रपठने निरतो$स्मि मात:।
स्वार्थेन चञ्चलधियां शिवकामनायां
यत् यत् करोमि नहि तन्मम वाञ्छितार्थ:।।1
त्वत्पूजनेन सम...

जयतु संस्कृतम्
कविना विना?
विधिना विना नवसर्जनं भववैभवं निधिना विना
शशिना विना विरहव्यथां दृढतापनं रविणा विना।
फणिना विना हरिसंस्तवं सुखवर्षणं हरिणा विना
मुनिना विनोच्चवचांसि वा रचयेन्नु कः कवि...

जयतु संस्कृतम्
विहगी
विहगेन समं डयते विहगी,
तरुत: तरुमेति द्रुतं विहगी।
मधुरं किल गायति सा विहगी,
सहसैव विभेति जनाद् विहगी।।१
मृदु चिर्-चिर्-नाद-निनादकरी,
मुरलीरवत: प्रियगानकरी।
...

जयतु संस्कृतम्
संस्कृत बाल-गीतम्
वर्षा-गीतम्
वर्षति मेघ: हर्षति कृषक:
नृत्यति केकी रम्य- वने।
चपला चपलति भवति गर्जनम्
कम्पति हृदयं क्षणे-क्षणे।।
वृक्षस्योपरि वर्षा-तोयं
'टप्' -'टप्'...

जयतु संस्कृतम्
कोरोना व्यापारः
कोरोना व्यवसायोऽस्ति राष्ट्रे वृद्धिंगतो महान् ।
अर्थतन्त्र पुनर्जातं जीवित मूर्च्छितं पुरा ।।
वृद्धिं कृताऽस्ति शुल्कानां नापितैः क्षौरकर्मणः ।
परीक्षणस्य मूल्या...