
लट्ठं विना नहि वने पशुचारणं स्यात्
लट्ठं विना नहि कृषेरपि रक्षणं स्यात्।
स्नेहेन चौरहृदये मृदुता क्व दृष्टा
लट्ठेन तस्य मनस: परिवर्तनं स्यात्।।1
लट्ठं करे भवति यस्य करे कदाचित्
तन्मार्गरोधनप...

कामये वः शुभानि!
न याचे करोने! विमुक्तिं जगत्यां
न वा बन्धनं कर्मणां दर्शनीयम्।
प...

शिव-स्तुति:
( पिनाकधारीं मनसा नमामि)
विराजमान: धवले हिमाद्रौ
रत: तपे सन्ति जगद्हिताय।
कल्याणकर्ता शिवशंकर: ते
पिनाकधारीं मनसा नमामि।।1।।
वामांग शोभा स्वयमन्नपूर्णा
गजानन: षण्णमुखौ सुपु...

हृदयेयेषांनदया - करुणा,
नहिशीलयुतामैत्री-ममता।
दानवगुणपूर्णादानवता,
मानवगुणपूर्णामानवता॥१॥
चित्तेनवसतिवैरंसततं,
हिंसाकार्येनकुमनोनिरतम्।
यत्रास्तिक्षमाममता- समता,
मानवगुणपूर्णामानवता॥२॥
...

(दूरभाषाय कृतं बालहठं निध्याय रचितानि पद्यानि प्रस्तूयन्ते)
पित:! ददातु मेSपि दूरभाषयन्त्रकं शुभम्
मदीयमित्रमस्ति पार्श्ववर्तिगेहसंस्थित:,
सदैव दूरभाषयन्त्रकेण खेलतीह स:।
ममाग्रतो विचित्...

संस्कृत-रामायणम्
[सरलया संस्कृत-गिरा वर्णिता रामायणस्य धारावाहिकी कथा] | अथ प्रथमः अङ्कः | ...
न जाने कथम्
न जाने कथं भाततिर्हन्त रुद्धा।
नवोन्मेषसंविद्गतिर्हन्त रुद्धा ।1।
मणिर्दृश्यते नोऽत्र मार्गे विकीर्णः
<... 
रे वसन्त!
कान्ताया: प्रथमं सुमेलनमिदं नैवास्त्यहो हा! परं
नूनम्मे प्रतिभाति हा! प्रथमतस्तन्मेलनं जायते।
भुक्त्वापीह बुभ...

रक्ष भुवनम्
हे नाथ रक्ष भुवनं भवभासुरेभ्यो
दुर्दान्तदैत्यचरितेन हि जीवितेभ्य:।
सन्मानसाब्जदलन...

जयतु संस्कृतम्
कोरोनानवकम् {हाईकु}
कीदृश: काल:
क्रूरकाल आगत:
कोरोनाकाल: ।।1।।
मुदितमुखो
मन्दं मन्दं मन्दाक्षो
चीनादागत: ।।2।।
जग्धौ जेमनं
सपीतौ सुरापानं
माद्यवेलयम् ।।3।।
जतुक...